Declension table of gāṅga

Deva

NeuterSingularDualPlural
Nominativegāṅgam gāṅge gāṅgāni
Vocativegāṅga gāṅge gāṅgāni
Accusativegāṅgam gāṅge gāṅgāni
Instrumentalgāṅgena gāṅgābhyām gāṅgaiḥ
Dativegāṅgāya gāṅgābhyām gāṅgebhyaḥ
Ablativegāṅgāt gāṅgābhyām gāṅgebhyaḥ
Genitivegāṅgasya gāṅgayoḥ gāṅgānām
Locativegāṅge gāṅgayoḥ gāṅgeṣu

Compound gāṅga -

Adverb -gāṅgam -gāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria