Declension table of ?gādhinandana

Deva

MasculineSingularDualPlural
Nominativegādhinandanaḥ gādhinandanau gādhinandanāḥ
Vocativegādhinandana gādhinandanau gādhinandanāḥ
Accusativegādhinandanam gādhinandanau gādhinandanān
Instrumentalgādhinandanena gādhinandanābhyām gādhinandanaiḥ gādhinandanebhiḥ
Dativegādhinandanāya gādhinandanābhyām gādhinandanebhyaḥ
Ablativegādhinandanāt gādhinandanābhyām gādhinandanebhyaḥ
Genitivegādhinandanasya gādhinandanayoḥ gādhinandanānām
Locativegādhinandane gādhinandanayoḥ gādhinandaneṣu

Compound gādhinandana -

Adverb -gādhinandanam -gādhinandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria