Declension table of ?gādhapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativegādhapratiṣṭhā gādhapratiṣṭhe gādhapratiṣṭhāḥ
Vocativegādhapratiṣṭhe gādhapratiṣṭhe gādhapratiṣṭhāḥ
Accusativegādhapratiṣṭhām gādhapratiṣṭhe gādhapratiṣṭhāḥ
Instrumentalgādhapratiṣṭhayā gādhapratiṣṭhābhyām gādhapratiṣṭhābhiḥ
Dativegādhapratiṣṭhāyai gādhapratiṣṭhābhyām gādhapratiṣṭhābhyaḥ
Ablativegādhapratiṣṭhāyāḥ gādhapratiṣṭhābhyām gādhapratiṣṭhābhyaḥ
Genitivegādhapratiṣṭhāyāḥ gādhapratiṣṭhayoḥ gādhapratiṣṭhānām
Locativegādhapratiṣṭhāyām gādhapratiṣṭhayoḥ gādhapratiṣṭhāsu

Adverb -gādhapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria