Declension table of ?gādgadya

Deva

NeuterSingularDualPlural
Nominativegādgadyam gādgadye gādgadyāni
Vocativegādgadya gādgadye gādgadyāni
Accusativegādgadyam gādgadye gādgadyāni
Instrumentalgādgadyena gādgadyābhyām gādgadyaiḥ
Dativegādgadyāya gādgadyābhyām gādgadyebhyaḥ
Ablativegādgadyāt gādgadyābhyām gādgadyebhyaḥ
Genitivegādgadyasya gādgadyayoḥ gādgadyānām
Locativegādgadye gādgadyayoḥ gādgadyeṣu

Compound gādgadya -

Adverb -gādgadyam -gādgadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria