Declension table of ?gāṇitika

Deva

MasculineSingularDualPlural
Nominativegāṇitikaḥ gāṇitikau gāṇitikāḥ
Vocativegāṇitika gāṇitikau gāṇitikāḥ
Accusativegāṇitikam gāṇitikau gāṇitikān
Instrumentalgāṇitikena gāṇitikābhyām gāṇitikaiḥ gāṇitikebhiḥ
Dativegāṇitikāya gāṇitikābhyām gāṇitikebhyaḥ
Ablativegāṇitikāt gāṇitikābhyām gāṇitikebhyaḥ
Genitivegāṇitikasya gāṇitikayoḥ gāṇitikānām
Locativegāṇitike gāṇitikayoḥ gāṇitikeṣu

Compound gāṇitika -

Adverb -gāṇitikam -gāṇitikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria