Declension table of ?gāṇina

Deva

MasculineSingularDualPlural
Nominativegāṇinaḥ gāṇinau gāṇināḥ
Vocativegāṇina gāṇinau gāṇināḥ
Accusativegāṇinam gāṇinau gāṇinān
Instrumentalgāṇinena gāṇinābhyām gāṇinaiḥ gāṇinebhiḥ
Dativegāṇināya gāṇinābhyām gāṇinebhyaḥ
Ablativegāṇināt gāṇinābhyām gāṇinebhyaḥ
Genitivegāṇinasya gāṇinayoḥ gāṇinānām
Locativegāṇine gāṇinayoḥ gāṇineṣu

Compound gāṇina -

Adverb -gāṇinam -gāṇināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria