Declension table of ?gāṇeśa

Deva

NeuterSingularDualPlural
Nominativegāṇeśam gāṇeśe gāṇeśāni
Vocativegāṇeśa gāṇeśe gāṇeśāni
Accusativegāṇeśam gāṇeśe gāṇeśāni
Instrumentalgāṇeśena gāṇeśābhyām gāṇeśaiḥ
Dativegāṇeśāya gāṇeśābhyām gāṇeśebhyaḥ
Ablativegāṇeśāt gāṇeśābhyām gāṇeśebhyaḥ
Genitivegāṇeśasya gāṇeśayoḥ gāṇeśānām
Locativegāṇeśe gāṇeśayoḥ gāṇeśeṣu

Compound gāṇeśa -

Adverb -gāṇeśam -gāṇeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria