Declension table of ?gāṇapatyapūrvatāpanīyopaniṣad

Deva

FeminineSingularDualPlural
Nominativegāṇapatyapūrvatāpanīyopaniṣat gāṇapatyapūrvatāpanīyopaniṣadau gāṇapatyapūrvatāpanīyopaniṣadaḥ
Vocativegāṇapatyapūrvatāpanīyopaniṣat gāṇapatyapūrvatāpanīyopaniṣadau gāṇapatyapūrvatāpanīyopaniṣadaḥ
Accusativegāṇapatyapūrvatāpanīyopaniṣadam gāṇapatyapūrvatāpanīyopaniṣadau gāṇapatyapūrvatāpanīyopaniṣadaḥ
Instrumentalgāṇapatyapūrvatāpanīyopaniṣadā gāṇapatyapūrvatāpanīyopaniṣadbhyām gāṇapatyapūrvatāpanīyopaniṣadbhiḥ
Dativegāṇapatyapūrvatāpanīyopaniṣade gāṇapatyapūrvatāpanīyopaniṣadbhyām gāṇapatyapūrvatāpanīyopaniṣadbhyaḥ
Ablativegāṇapatyapūrvatāpanīyopaniṣadaḥ gāṇapatyapūrvatāpanīyopaniṣadbhyām gāṇapatyapūrvatāpanīyopaniṣadbhyaḥ
Genitivegāṇapatyapūrvatāpanīyopaniṣadaḥ gāṇapatyapūrvatāpanīyopaniṣadoḥ gāṇapatyapūrvatāpanīyopaniṣadām
Locativegāṇapatyapūrvatāpanīyopaniṣadi gāṇapatyapūrvatāpanīyopaniṣadoḥ gāṇapatyapūrvatāpanīyopaniṣatsu

Compound gāṇapatyapūrvatāpanīyopaniṣat -

Adverb -gāṇapatyapūrvatāpanīyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria