Declension table of ?gāṇapata

Deva

NeuterSingularDualPlural
Nominativegāṇapatam gāṇapate gāṇapatāni
Vocativegāṇapata gāṇapate gāṇapatāni
Accusativegāṇapatam gāṇapate gāṇapatāni
Instrumentalgāṇapatena gāṇapatābhyām gāṇapataiḥ
Dativegāṇapatāya gāṇapatābhyām gāṇapatebhyaḥ
Ablativegāṇapatāt gāṇapatābhyām gāṇapatebhyaḥ
Genitivegāṇapatasya gāṇapatayoḥ gāṇapatānām
Locativegāṇapate gāṇapatayoḥ gāṇapateṣu

Compound gāṇapata -

Adverb -gāṇapatam -gāṇapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria