Declension table of ?gāṇapata

Deva

MasculineSingularDualPlural
Nominativegāṇapataḥ gāṇapatau gāṇapatāḥ
Vocativegāṇapata gāṇapatau gāṇapatāḥ
Accusativegāṇapatam gāṇapatau gāṇapatān
Instrumentalgāṇapatena gāṇapatābhyām gāṇapataiḥ gāṇapatebhiḥ
Dativegāṇapatāya gāṇapatābhyām gāṇapatebhyaḥ
Ablativegāṇapatāt gāṇapatābhyām gāṇapatebhyaḥ
Genitivegāṇapatasya gāṇapatayoḥ gāṇapatānām
Locativegāṇapate gāṇapatayoḥ gāṇapateṣu

Compound gāṇapata -

Adverb -gāṇapatam -gāṇapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria