Declension table of ?gāṇḍīra

Deva

NeuterSingularDualPlural
Nominativegāṇḍīram gāṇḍīre gāṇḍīrāṇi
Vocativegāṇḍīra gāṇḍīre gāṇḍīrāṇi
Accusativegāṇḍīram gāṇḍīre gāṇḍīrāṇi
Instrumentalgāṇḍīreṇa gāṇḍīrābhyām gāṇḍīraiḥ
Dativegāṇḍīrāya gāṇḍīrābhyām gāṇḍīrebhyaḥ
Ablativegāṇḍīrāt gāṇḍīrābhyām gāṇḍīrebhyaḥ
Genitivegāṇḍīrasya gāṇḍīrayoḥ gāṇḍīrāṇām
Locativegāṇḍīre gāṇḍīrayoḥ gāṇḍīreṣu

Compound gāṇḍīra -

Adverb -gāṇḍīram -gāṇḍīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria