Declension table of ?gāṇḍavya

Deva

MasculineSingularDualPlural
Nominativegāṇḍavyaḥ gāṇḍavyau gāṇḍavyāḥ
Vocativegāṇḍavya gāṇḍavyau gāṇḍavyāḥ
Accusativegāṇḍavyam gāṇḍavyau gāṇḍavyān
Instrumentalgāṇḍavyena gāṇḍavyābhyām gāṇḍavyaiḥ gāṇḍavyebhiḥ
Dativegāṇḍavyāya gāṇḍavyābhyām gāṇḍavyebhyaḥ
Ablativegāṇḍavyāt gāṇḍavyābhyām gāṇḍavyebhyaḥ
Genitivegāṇḍavyasya gāṇḍavyayoḥ gāṇḍavyānām
Locativegāṇḍavye gāṇḍavyayoḥ gāṇḍavyeṣu

Compound gāṇḍavya -

Adverb -gāṇḍavyam -gāṇḍavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria