Declension table of ?gāṇḍālī

Deva

FeminineSingularDualPlural
Nominativegāṇḍālī gāṇḍālyau gāṇḍālyaḥ
Vocativegāṇḍāli gāṇḍālyau gāṇḍālyaḥ
Accusativegāṇḍālīm gāṇḍālyau gāṇḍālīḥ
Instrumentalgāṇḍālyā gāṇḍālībhyām gāṇḍālībhiḥ
Dativegāṇḍālyai gāṇḍālībhyām gāṇḍālībhyaḥ
Ablativegāṇḍālyāḥ gāṇḍālībhyām gāṇḍālībhyaḥ
Genitivegāṇḍālyāḥ gāṇḍālyoḥ gāṇḍālīnām
Locativegāṇḍālyām gāṇḍālyoḥ gāṇḍālīṣu

Compound gāṇḍāli - gāṇḍālī -

Adverb -gāṇḍāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria