Declension table of ?gāndohasannejana

Deva

NeuterSingularDualPlural
Nominativegāndohasannejanam gāndohasannejane gāndohasannejanāni
Vocativegāndohasannejana gāndohasannejane gāndohasannejanāni
Accusativegāndohasannejanam gāndohasannejane gāndohasannejanāni
Instrumentalgāndohasannejanena gāndohasannejanābhyām gāndohasannejanaiḥ
Dativegāndohasannejanāya gāndohasannejanābhyām gāndohasannejanebhyaḥ
Ablativegāndohasannejanāt gāndohasannejanābhyām gāndohasannejanebhyaḥ
Genitivegāndohasannejanasya gāndohasannejanayoḥ gāndohasannejanānām
Locativegāndohasannejane gāndohasannejanayoḥ gāndohasannejaneṣu

Compound gāndohasannejana -

Adverb -gāndohasannejanam -gāndohasannejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria