Declension table of ?gāḍhodvega

Deva

MasculineSingularDualPlural
Nominativegāḍhodvegaḥ gāḍhodvegau gāḍhodvegāḥ
Vocativegāḍhodvega gāḍhodvegau gāḍhodvegāḥ
Accusativegāḍhodvegam gāḍhodvegau gāḍhodvegān
Instrumentalgāḍhodvegena gāḍhodvegābhyām gāḍhodvegaiḥ gāḍhodvegebhiḥ
Dativegāḍhodvegāya gāḍhodvegābhyām gāḍhodvegebhyaḥ
Ablativegāḍhodvegāt gāḍhodvegābhyām gāḍhodvegebhyaḥ
Genitivegāḍhodvegasya gāḍhodvegayoḥ gāḍhodvegānām
Locativegāḍhodvege gāḍhodvegayoḥ gāḍhodvegeṣu

Compound gāḍhodvega -

Adverb -gāḍhodvegam -gāḍhodvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria