Declension table of ?gāḍhaśokaprahāra

Deva

NeuterSingularDualPlural
Nominativegāḍhaśokaprahāram gāḍhaśokaprahāre gāḍhaśokaprahārāṇi
Vocativegāḍhaśokaprahāra gāḍhaśokaprahāre gāḍhaśokaprahārāṇi
Accusativegāḍhaśokaprahāram gāḍhaśokaprahāre gāḍhaśokaprahārāṇi
Instrumentalgāḍhaśokaprahāreṇa gāḍhaśokaprahārābhyām gāḍhaśokaprahāraiḥ
Dativegāḍhaśokaprahārāya gāḍhaśokaprahārābhyām gāḍhaśokaprahārebhyaḥ
Ablativegāḍhaśokaprahārāt gāḍhaśokaprahārābhyām gāḍhaśokaprahārebhyaḥ
Genitivegāḍhaśokaprahārasya gāḍhaśokaprahārayoḥ gāḍhaśokaprahārāṇām
Locativegāḍhaśokaprahāre gāḍhaśokaprahārayoḥ gāḍhaśokaprahāreṣu

Compound gāḍhaśokaprahāra -

Adverb -gāḍhaśokaprahāram -gāḍhaśokaprahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria