Declension table of ?gāḍhatva

Deva

NeuterSingularDualPlural
Nominativegāḍhatvam gāḍhatve gāḍhatvāni
Vocativegāḍhatva gāḍhatve gāḍhatvāni
Accusativegāḍhatvam gāḍhatve gāḍhatvāni
Instrumentalgāḍhatvena gāḍhatvābhyām gāḍhatvaiḥ
Dativegāḍhatvāya gāḍhatvābhyām gāḍhatvebhyaḥ
Ablativegāḍhatvāt gāḍhatvābhyām gāḍhatvebhyaḥ
Genitivegāḍhatvasya gāḍhatvayoḥ gāḍhatvānām
Locativegāḍhatve gāḍhatvayoḥ gāḍhatveṣu

Compound gāḍhatva -

Adverb -gāḍhatvam -gāḍhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria