Declension table of ?gāḍhatā

Deva

FeminineSingularDualPlural
Nominativegāḍhatā gāḍhate gāḍhatāḥ
Vocativegāḍhate gāḍhate gāḍhatāḥ
Accusativegāḍhatām gāḍhate gāḍhatāḥ
Instrumentalgāḍhatayā gāḍhatābhyām gāḍhatābhiḥ
Dativegāḍhatāyai gāḍhatābhyām gāḍhatābhyaḥ
Ablativegāḍhatāyāḥ gāḍhatābhyām gāḍhatābhyaḥ
Genitivegāḍhatāyāḥ gāḍhatayoḥ gāḍhatānām
Locativegāḍhatāyām gāḍhatayoḥ gāḍhatāsu

Adverb -gāḍhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria