Declension table of ?gāḍhamuṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativegāḍhamuṣṭi_ā gāḍhamuṣṭi_e gāḍhamuṣṭi_āḥ
Vocativegāḍhamuṣṭi_e gāḍhamuṣṭi_e gāḍhamuṣṭi_āḥ
Accusativegāḍhamuṣṭi_ām gāḍhamuṣṭi_e gāḍhamuṣṭi_āḥ
Instrumentalgāḍhamuṣṭi_ayā gāḍhamuṣṭi_ābhyām gāḍhamuṣṭi_ābhiḥ
Dativegāḍhamuṣṭi_āyai gāḍhamuṣṭi_ābhyām gāḍhamuṣṭi_ābhyaḥ
Ablativegāḍhamuṣṭi_āyāḥ gāḍhamuṣṭi_ābhyām gāḍhamuṣṭi_ābhyaḥ
Genitivegāḍhamuṣṭi_āyāḥ gāḍhamuṣṭi_ayoḥ gāḍhamuṣṭi_ānām
Locativegāḍhamuṣṭi_āyām gāḍhamuṣṭi_ayoḥ gāḍhamuṣṭi_āsu

Adverb -gāḍhamuṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria