Declension table of ?gāḍhamuṣṭi

Deva

NeuterSingularDualPlural
Nominativegāḍhamuṣṭi gāḍhamuṣṭinī gāḍhamuṣṭīni
Vocativegāḍhamuṣṭi gāḍhamuṣṭinī gāḍhamuṣṭīni
Accusativegāḍhamuṣṭi gāḍhamuṣṭinī gāḍhamuṣṭīni
Instrumentalgāḍhamuṣṭinā gāḍhamuṣṭibhyām gāḍhamuṣṭibhiḥ
Dativegāḍhamuṣṭine gāḍhamuṣṭibhyām gāḍhamuṣṭibhyaḥ
Ablativegāḍhamuṣṭinaḥ gāḍhamuṣṭibhyām gāḍhamuṣṭibhyaḥ
Genitivegāḍhamuṣṭinaḥ gāḍhamuṣṭinoḥ gāḍhamuṣṭīnām
Locativegāḍhamuṣṭini gāḍhamuṣṭinoḥ gāḍhamuṣṭiṣu

Compound gāḍhamuṣṭi -

Adverb -gāḍhamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria