Declension table of ?gāḍhamuṣṭi

Deva

MasculineSingularDualPlural
Nominativegāḍhamuṣṭiḥ gāḍhamuṣṭī gāḍhamuṣṭayaḥ
Vocativegāḍhamuṣṭe gāḍhamuṣṭī gāḍhamuṣṭayaḥ
Accusativegāḍhamuṣṭim gāḍhamuṣṭī gāḍhamuṣṭīn
Instrumentalgāḍhamuṣṭinā gāḍhamuṣṭibhyām gāḍhamuṣṭibhiḥ
Dativegāḍhamuṣṭaye gāḍhamuṣṭibhyām gāḍhamuṣṭibhyaḥ
Ablativegāḍhamuṣṭeḥ gāḍhamuṣṭibhyām gāḍhamuṣṭibhyaḥ
Genitivegāḍhamuṣṭeḥ gāḍhamuṣṭyoḥ gāḍhamuṣṭīnām
Locativegāḍhamuṣṭau gāḍhamuṣṭyoḥ gāḍhamuṣṭiṣu

Compound gāḍhamuṣṭi -

Adverb -gāḍhamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria