Declension table of ?gāḍhāṅgadā

Deva

FeminineSingularDualPlural
Nominativegāḍhāṅgadā gāḍhāṅgade gāḍhāṅgadāḥ
Vocativegāḍhāṅgade gāḍhāṅgade gāḍhāṅgadāḥ
Accusativegāḍhāṅgadām gāḍhāṅgade gāḍhāṅgadāḥ
Instrumentalgāḍhāṅgadayā gāḍhāṅgadābhyām gāḍhāṅgadābhiḥ
Dativegāḍhāṅgadāyai gāḍhāṅgadābhyām gāḍhāṅgadābhyaḥ
Ablativegāḍhāṅgadāyāḥ gāḍhāṅgadābhyām gāḍhāṅgadābhyaḥ
Genitivegāḍhāṅgadāyāḥ gāḍhāṅgadayoḥ gāḍhāṅgadānām
Locativegāḍhāṅgadāyām gāḍhāṅgadayoḥ gāḍhāṅgadāsu

Adverb -gāḍhāṅgadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria