Declension table of ?gāḍhāṅgada

Deva

NeuterSingularDualPlural
Nominativegāḍhāṅgadam gāḍhāṅgade gāḍhāṅgadāni
Vocativegāḍhāṅgada gāḍhāṅgade gāḍhāṅgadāni
Accusativegāḍhāṅgadam gāḍhāṅgade gāḍhāṅgadāni
Instrumentalgāḍhāṅgadena gāḍhāṅgadābhyām gāḍhāṅgadaiḥ
Dativegāḍhāṅgadāya gāḍhāṅgadābhyām gāḍhāṅgadebhyaḥ
Ablativegāḍhāṅgadāt gāḍhāṅgadābhyām gāḍhāṅgadebhyaḥ
Genitivegāḍhāṅgadasya gāḍhāṅgadayoḥ gāḍhāṅgadānām
Locativegāḍhāṅgade gāḍhāṅgadayoḥ gāḍhāṅgadeṣu

Compound gāḍhāṅgada -

Adverb -gāḍhāṅgadam -gāḍhāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria