Declension table of ?gāḍhāṅgada

Deva

MasculineSingularDualPlural
Nominativegāḍhāṅgadaḥ gāḍhāṅgadau gāḍhāṅgadāḥ
Vocativegāḍhāṅgada gāḍhāṅgadau gāḍhāṅgadāḥ
Accusativegāḍhāṅgadam gāḍhāṅgadau gāḍhāṅgadān
Instrumentalgāḍhāṅgadena gāḍhāṅgadābhyām gāḍhāṅgadaiḥ gāḍhāṅgadebhiḥ
Dativegāḍhāṅgadāya gāḍhāṅgadābhyām gāḍhāṅgadebhyaḥ
Ablativegāḍhāṅgadāt gāḍhāṅgadābhyām gāḍhāṅgadebhyaḥ
Genitivegāḍhāṅgadasya gāḍhāṅgadayoḥ gāḍhāṅgadānām
Locativegāḍhāṅgade gāḍhāṅgadayoḥ gāḍhāṅgadeṣu

Compound gāḍhāṅgada -

Adverb -gāḍhāṅgadam -gāḍhāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria