Declension table of gaṇya

Deva

NeuterSingularDualPlural
Nominativegaṇyam gaṇye gaṇyāni
Vocativegaṇya gaṇye gaṇyāni
Accusativegaṇyam gaṇye gaṇyāni
Instrumentalgaṇyena gaṇyābhyām gaṇyaiḥ
Dativegaṇyāya gaṇyābhyām gaṇyebhyaḥ
Ablativegaṇyāt gaṇyābhyām gaṇyebhyaḥ
Genitivegaṇyasya gaṇyayoḥ gaṇyānām
Locativegaṇye gaṇyayoḥ gaṇyeṣu

Compound gaṇya -

Adverb -gaṇyam -gaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria