Declension table of ?gaṇotsāha

Deva

MasculineSingularDualPlural
Nominativegaṇotsāhaḥ gaṇotsāhau gaṇotsāhāḥ
Vocativegaṇotsāha gaṇotsāhau gaṇotsāhāḥ
Accusativegaṇotsāham gaṇotsāhau gaṇotsāhān
Instrumentalgaṇotsāhena gaṇotsāhābhyām gaṇotsāhaiḥ
Dativegaṇotsāhāya gaṇotsāhābhyām gaṇotsāhebhyaḥ
Ablativegaṇotsāhāt gaṇotsāhābhyām gaṇotsāhebhyaḥ
Genitivegaṇotsāhasya gaṇotsāhayoḥ gaṇotsāhānām
Locativegaṇotsāhe gaṇotsāhayoḥ gaṇotsāheṣu

Compound gaṇotsāha -

Adverb -gaṇotsāham -gaṇotsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria