Declension table of ?gaṇitra

Deva

NeuterSingularDualPlural
Nominativegaṇitram gaṇitre gaṇitrāṇi
Vocativegaṇitra gaṇitre gaṇitrāṇi
Accusativegaṇitram gaṇitre gaṇitrāṇi
Instrumentalgaṇitreṇa gaṇitrābhyām gaṇitraiḥ
Dativegaṇitrāya gaṇitrābhyām gaṇitrebhyaḥ
Ablativegaṇitrāt gaṇitrābhyām gaṇitrebhyaḥ
Genitivegaṇitrasya gaṇitrayoḥ gaṇitrāṇām
Locativegaṇitre gaṇitrayoḥ gaṇitreṣu

Compound gaṇitra -

Adverb -gaṇitram -gaṇitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria