Declension table of ?gaṇitinī

Deva

FeminineSingularDualPlural
Nominativegaṇitinī gaṇitinyau gaṇitinyaḥ
Vocativegaṇitini gaṇitinyau gaṇitinyaḥ
Accusativegaṇitinīm gaṇitinyau gaṇitinīḥ
Instrumentalgaṇitinyā gaṇitinībhyām gaṇitinībhiḥ
Dativegaṇitinyai gaṇitinībhyām gaṇitinībhyaḥ
Ablativegaṇitinyāḥ gaṇitinībhyām gaṇitinībhyaḥ
Genitivegaṇitinyāḥ gaṇitinyoḥ gaṇitinīnām
Locativegaṇitinyām gaṇitinyoḥ gaṇitinīṣu

Compound gaṇitini - gaṇitinī -

Adverb -gaṇitini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria