Declension table of ?gaṇitin

Deva

NeuterSingularDualPlural
Nominativegaṇiti gaṇitinī gaṇitīni
Vocativegaṇitin gaṇiti gaṇitinī gaṇitīni
Accusativegaṇiti gaṇitinī gaṇitīni
Instrumentalgaṇitinā gaṇitibhyām gaṇitibhiḥ
Dativegaṇitine gaṇitibhyām gaṇitibhyaḥ
Ablativegaṇitinaḥ gaṇitibhyām gaṇitibhyaḥ
Genitivegaṇitinaḥ gaṇitinoḥ gaṇitinām
Locativegaṇitini gaṇitinoḥ gaṇitiṣu

Compound gaṇiti -

Adverb -gaṇiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria