Declension table of gaṇitaśāstra

Deva

NeuterSingularDualPlural
Nominativegaṇitaśāstram gaṇitaśāstre gaṇitaśāstrāṇi
Vocativegaṇitaśāstra gaṇitaśāstre gaṇitaśāstrāṇi
Accusativegaṇitaśāstram gaṇitaśāstre gaṇitaśāstrāṇi
Instrumentalgaṇitaśāstreṇa gaṇitaśāstrābhyām gaṇitaśāstraiḥ
Dativegaṇitaśāstrāya gaṇitaśāstrābhyām gaṇitaśāstrebhyaḥ
Ablativegaṇitaśāstrāt gaṇitaśāstrābhyām gaṇitaśāstrebhyaḥ
Genitivegaṇitaśāstrasya gaṇitaśāstrayoḥ gaṇitaśāstrāṇām
Locativegaṇitaśāstre gaṇitaśāstrayoḥ gaṇitaśāstreṣu

Compound gaṇitaśāstra -

Adverb -gaṇitaśāstram -gaṇitaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria