Declension table of ?gaṇitavya

Deva

NeuterSingularDualPlural
Nominativegaṇitavyam gaṇitavye gaṇitavyāni
Vocativegaṇitavya gaṇitavye gaṇitavyāni
Accusativegaṇitavyam gaṇitavye gaṇitavyāni
Instrumentalgaṇitavyena gaṇitavyābhyām gaṇitavyaiḥ
Dativegaṇitavyāya gaṇitavyābhyām gaṇitavyebhyaḥ
Ablativegaṇitavyāt gaṇitavyābhyām gaṇitavyebhyaḥ
Genitivegaṇitavyasya gaṇitavyayoḥ gaṇitavyānām
Locativegaṇitavye gaṇitavyayoḥ gaṇitavyeṣu

Compound gaṇitavya -

Adverb -gaṇitavyam -gaṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria