Declension table of ?gaṇitavya

Deva

MasculineSingularDualPlural
Nominativegaṇitavyaḥ gaṇitavyau gaṇitavyāḥ
Vocativegaṇitavya gaṇitavyau gaṇitavyāḥ
Accusativegaṇitavyam gaṇitavyau gaṇitavyān
Instrumentalgaṇitavyena gaṇitavyābhyām gaṇitavyaiḥ gaṇitavyebhiḥ
Dativegaṇitavyāya gaṇitavyābhyām gaṇitavyebhyaḥ
Ablativegaṇitavyāt gaṇitavyābhyām gaṇitavyebhyaḥ
Genitivegaṇitavyasya gaṇitavyayoḥ gaṇitavyānām
Locativegaṇitavye gaṇitavyayoḥ gaṇitavyeṣu

Compound gaṇitavya -

Adverb -gaṇitavyam -gaṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria