Declension table of ?gaṇitatattvacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativegaṇitatattvacintāmaṇiḥ gaṇitatattvacintāmaṇī gaṇitatattvacintāmaṇayaḥ
Vocativegaṇitatattvacintāmaṇe gaṇitatattvacintāmaṇī gaṇitatattvacintāmaṇayaḥ
Accusativegaṇitatattvacintāmaṇim gaṇitatattvacintāmaṇī gaṇitatattvacintāmaṇīn
Instrumentalgaṇitatattvacintāmaṇinā gaṇitatattvacintāmaṇibhyām gaṇitatattvacintāmaṇibhiḥ
Dativegaṇitatattvacintāmaṇaye gaṇitatattvacintāmaṇibhyām gaṇitatattvacintāmaṇibhyaḥ
Ablativegaṇitatattvacintāmaṇeḥ gaṇitatattvacintāmaṇibhyām gaṇitatattvacintāmaṇibhyaḥ
Genitivegaṇitatattvacintāmaṇeḥ gaṇitatattvacintāmaṇyoḥ gaṇitatattvacintāmaṇīnām
Locativegaṇitatattvacintāmaṇau gaṇitatattvacintāmaṇyoḥ gaṇitatattvacintāmaṇiṣu

Compound gaṇitatattvacintāmaṇi -

Adverb -gaṇitatattvacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria