Declension table of ?gaṇitapañcaviṃśatikā

Deva

FeminineSingularDualPlural
Nominativegaṇitapañcaviṃśatikā gaṇitapañcaviṃśatike gaṇitapañcaviṃśatikāḥ
Vocativegaṇitapañcaviṃśatike gaṇitapañcaviṃśatike gaṇitapañcaviṃśatikāḥ
Accusativegaṇitapañcaviṃśatikām gaṇitapañcaviṃśatike gaṇitapañcaviṃśatikāḥ
Instrumentalgaṇitapañcaviṃśatikayā gaṇitapañcaviṃśatikābhyām gaṇitapañcaviṃśatikābhiḥ
Dativegaṇitapañcaviṃśatikāyai gaṇitapañcaviṃśatikābhyām gaṇitapañcaviṃśatikābhyaḥ
Ablativegaṇitapañcaviṃśatikāyāḥ gaṇitapañcaviṃśatikābhyām gaṇitapañcaviṃśatikābhyaḥ
Genitivegaṇitapañcaviṃśatikāyāḥ gaṇitapañcaviṃśatikayoḥ gaṇitapañcaviṃśatikānām
Locativegaṇitapañcaviṃśatikāyām gaṇitapañcaviṃśatikayoḥ gaṇitapañcaviṃśatikāsu

Adverb -gaṇitapañcaviṃśatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria