Declension table of ?gaṇitapāśa

Deva

MasculineSingularDualPlural
Nominativegaṇitapāśaḥ gaṇitapāśau gaṇitapāśāḥ
Vocativegaṇitapāśa gaṇitapāśau gaṇitapāśāḥ
Accusativegaṇitapāśam gaṇitapāśau gaṇitapāśān
Instrumentalgaṇitapāśena gaṇitapāśābhyām gaṇitapāśaiḥ gaṇitapāśebhiḥ
Dativegaṇitapāśāya gaṇitapāśābhyām gaṇitapāśebhyaḥ
Ablativegaṇitapāśāt gaṇitapāśābhyām gaṇitapāśebhyaḥ
Genitivegaṇitapāśasya gaṇitapāśayoḥ gaṇitapāśānām
Locativegaṇitapāśe gaṇitapāśayoḥ gaṇitapāśeṣu

Compound gaṇitapāśa -

Adverb -gaṇitapāśam -gaṇitapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria