Declension table of ?gaṇitanāmamālā

Deva

FeminineSingularDualPlural
Nominativegaṇitanāmamālā gaṇitanāmamāle gaṇitanāmamālāḥ
Vocativegaṇitanāmamāle gaṇitanāmamāle gaṇitanāmamālāḥ
Accusativegaṇitanāmamālām gaṇitanāmamāle gaṇitanāmamālāḥ
Instrumentalgaṇitanāmamālayā gaṇitanāmamālābhyām gaṇitanāmamālābhiḥ
Dativegaṇitanāmamālāyai gaṇitanāmamālābhyām gaṇitanāmamālābhyaḥ
Ablativegaṇitanāmamālāyāḥ gaṇitanāmamālābhyām gaṇitanāmamālābhyaḥ
Genitivegaṇitanāmamālāyāḥ gaṇitanāmamālayoḥ gaṇitanāmamālānām
Locativegaṇitanāmamālāyām gaṇitanāmamālayoḥ gaṇitanāmamālāsu

Adverb -gaṇitanāmamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria