Declension table of ?gaṇitamālatī

Deva

FeminineSingularDualPlural
Nominativegaṇitamālatī gaṇitamālatyau gaṇitamālatyaḥ
Vocativegaṇitamālati gaṇitamālatyau gaṇitamālatyaḥ
Accusativegaṇitamālatīm gaṇitamālatyau gaṇitamālatīḥ
Instrumentalgaṇitamālatyā gaṇitamālatībhyām gaṇitamālatībhiḥ
Dativegaṇitamālatyai gaṇitamālatībhyām gaṇitamālatībhyaḥ
Ablativegaṇitamālatyāḥ gaṇitamālatībhyām gaṇitamālatībhyaḥ
Genitivegaṇitamālatyāḥ gaṇitamālatyoḥ gaṇitamālatīnām
Locativegaṇitamālatyām gaṇitamālatyoḥ gaṇitamālatīṣu

Compound gaṇitamālati - gaṇitamālatī -

Adverb -gaṇitamālati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria