Declension table of ?gaṇitalatā

Deva

FeminineSingularDualPlural
Nominativegaṇitalatā gaṇitalate gaṇitalatāḥ
Vocativegaṇitalate gaṇitalate gaṇitalatāḥ
Accusativegaṇitalatām gaṇitalate gaṇitalatāḥ
Instrumentalgaṇitalatayā gaṇitalatābhyām gaṇitalatābhiḥ
Dativegaṇitalatāyai gaṇitalatābhyām gaṇitalatābhyaḥ
Ablativegaṇitalatāyāḥ gaṇitalatābhyām gaṇitalatābhyaḥ
Genitivegaṇitalatāyāḥ gaṇitalatayoḥ gaṇitalatānām
Locativegaṇitalatāyām gaṇitalatayoḥ gaṇitalatāsu

Adverb -gaṇitalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria