Declension table of gaṇita

Deva

NeuterSingularDualPlural
Nominativegaṇitam gaṇite gaṇitāni
Vocativegaṇita gaṇite gaṇitāni
Accusativegaṇitam gaṇite gaṇitāni
Instrumentalgaṇitena gaṇitābhyām gaṇitaiḥ
Dativegaṇitāya gaṇitābhyām gaṇitebhyaḥ
Ablativegaṇitāt gaṇitābhyām gaṇitebhyaḥ
Genitivegaṇitasya gaṇitayoḥ gaṇitānām
Locativegaṇite gaṇitayoḥ gaṇiteṣu

Compound gaṇita -

Adverb -gaṇitam -gaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria