Declension table of gaṇita

Deva

MasculineSingularDualPlural
Nominativegaṇitaḥ gaṇitau gaṇitāḥ
Vocativegaṇita gaṇitau gaṇitāḥ
Accusativegaṇitam gaṇitau gaṇitān
Instrumentalgaṇitena gaṇitābhyām gaṇitaiḥ gaṇitebhiḥ
Dativegaṇitāya gaṇitābhyām gaṇitebhyaḥ
Ablativegaṇitāt gaṇitābhyām gaṇitebhyaḥ
Genitivegaṇitasya gaṇitayoḥ gaṇitānām
Locativegaṇite gaṇitayoḥ gaṇiteṣu

Compound gaṇita -

Adverb -gaṇitam -gaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria