Declension table of ?gaṇistharāja

Deva

MasculineSingularDualPlural
Nominativegaṇistharājaḥ gaṇistharājau gaṇistharājāḥ
Vocativegaṇistharāja gaṇistharājau gaṇistharājāḥ
Accusativegaṇistharājam gaṇistharājau gaṇistharājān
Instrumentalgaṇistharājena gaṇistharājābhyām gaṇistharājaiḥ gaṇistharājebhiḥ
Dativegaṇistharājāya gaṇistharājābhyām gaṇistharājebhyaḥ
Ablativegaṇistharājāt gaṇistharājābhyām gaṇistharājebhyaḥ
Genitivegaṇistharājasya gaṇistharājayoḥ gaṇistharājānām
Locativegaṇistharāje gaṇistharājayoḥ gaṇistharājeṣu

Compound gaṇistharāja -

Adverb -gaṇistharājam -gaṇistharājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria