Declension table of ?gaṇimat

Deva

MasculineSingularDualPlural
Nominativegaṇimān gaṇimantau gaṇimantaḥ
Vocativegaṇiman gaṇimantau gaṇimantaḥ
Accusativegaṇimantam gaṇimantau gaṇimataḥ
Instrumentalgaṇimatā gaṇimadbhyām gaṇimadbhiḥ
Dativegaṇimate gaṇimadbhyām gaṇimadbhyaḥ
Ablativegaṇimataḥ gaṇimadbhyām gaṇimadbhyaḥ
Genitivegaṇimataḥ gaṇimatoḥ gaṇimatām
Locativegaṇimati gaṇimatoḥ gaṇimatsu

Compound gaṇimat -

Adverb -gaṇimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria