Declension table of ?gaṇima

Deva

MasculineSingularDualPlural
Nominativegaṇimaḥ gaṇimau gaṇimāḥ
Vocativegaṇima gaṇimau gaṇimāḥ
Accusativegaṇimam gaṇimau gaṇimān
Instrumentalgaṇimena gaṇimābhyām gaṇimaiḥ gaṇimebhiḥ
Dativegaṇimāya gaṇimābhyām gaṇimebhyaḥ
Ablativegaṇimāt gaṇimābhyām gaṇimebhyaḥ
Genitivegaṇimasya gaṇimayoḥ gaṇimānām
Locativegaṇime gaṇimayoḥ gaṇimeṣu

Compound gaṇima -

Adverb -gaṇimam -gaṇimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria