Declension table of ?gaṇībhūtā

Deva

FeminineSingularDualPlural
Nominativegaṇībhūtā gaṇībhūte gaṇībhūtāḥ
Vocativegaṇībhūte gaṇībhūte gaṇībhūtāḥ
Accusativegaṇībhūtām gaṇībhūte gaṇībhūtāḥ
Instrumentalgaṇībhūtayā gaṇībhūtābhyām gaṇībhūtābhiḥ
Dativegaṇībhūtāyai gaṇībhūtābhyām gaṇībhūtābhyaḥ
Ablativegaṇībhūtāyāḥ gaṇībhūtābhyām gaṇībhūtābhyaḥ
Genitivegaṇībhūtāyāḥ gaṇībhūtayoḥ gaṇībhūtānām
Locativegaṇībhūtāyām gaṇībhūtayoḥ gaṇībhūtāsu

Adverb -gaṇībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria