Declension table of ?gaṇībhūta

Deva

NeuterSingularDualPlural
Nominativegaṇībhūtam gaṇībhūte gaṇībhūtāni
Vocativegaṇībhūta gaṇībhūte gaṇībhūtāni
Accusativegaṇībhūtam gaṇībhūte gaṇībhūtāni
Instrumentalgaṇībhūtena gaṇībhūtābhyām gaṇībhūtaiḥ
Dativegaṇībhūtāya gaṇībhūtābhyām gaṇībhūtebhyaḥ
Ablativegaṇībhūtāt gaṇībhūtābhyām gaṇībhūtebhyaḥ
Genitivegaṇībhūtasya gaṇībhūtayoḥ gaṇībhūtānām
Locativegaṇībhūte gaṇībhūtayoḥ gaṇībhūteṣu

Compound gaṇībhūta -

Adverb -gaṇībhūtam -gaṇībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria