Declension table of gaṇi

Deva

MasculineSingularDualPlural
Nominativegaṇiḥ gaṇī gaṇayaḥ
Vocativegaṇe gaṇī gaṇayaḥ
Accusativegaṇim gaṇī gaṇīn
Instrumentalgaṇinā gaṇibhyām gaṇibhiḥ
Dativegaṇaye gaṇibhyām gaṇibhyaḥ
Ablativegaṇeḥ gaṇibhyām gaṇibhyaḥ
Genitivegaṇeḥ gaṇyoḥ gaṇīnām
Locativegaṇau gaṇyoḥ gaṇiṣu

Compound gaṇi -

Adverb -gaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria