Declension table of ?gaṇeśvara

Deva

MasculineSingularDualPlural
Nominativegaṇeśvaraḥ gaṇeśvarau gaṇeśvarāḥ
Vocativegaṇeśvara gaṇeśvarau gaṇeśvarāḥ
Accusativegaṇeśvaram gaṇeśvarau gaṇeśvarān
Instrumentalgaṇeśvareṇa gaṇeśvarābhyām gaṇeśvaraiḥ gaṇeśvarebhiḥ
Dativegaṇeśvarāya gaṇeśvarābhyām gaṇeśvarebhyaḥ
Ablativegaṇeśvarāt gaṇeśvarābhyām gaṇeśvarebhyaḥ
Genitivegaṇeśvarasya gaṇeśvarayoḥ gaṇeśvarāṇām
Locativegaṇeśvare gaṇeśvarayoḥ gaṇeśvareṣu

Compound gaṇeśvara -

Adverb -gaṇeśvaram -gaṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria