Declension table of ?gaṇeśayāmala

Deva

NeuterSingularDualPlural
Nominativegaṇeśayāmalam gaṇeśayāmale gaṇeśayāmalāni
Vocativegaṇeśayāmala gaṇeśayāmale gaṇeśayāmalāni
Accusativegaṇeśayāmalam gaṇeśayāmale gaṇeśayāmalāni
Instrumentalgaṇeśayāmalena gaṇeśayāmalābhyām gaṇeśayāmalaiḥ
Dativegaṇeśayāmalāya gaṇeśayāmalābhyām gaṇeśayāmalebhyaḥ
Ablativegaṇeśayāmalāt gaṇeśayāmalābhyām gaṇeśayāmalebhyaḥ
Genitivegaṇeśayāmalasya gaṇeśayāmalayoḥ gaṇeśayāmalānām
Locativegaṇeśayāmale gaṇeśayāmalayoḥ gaṇeśayāmaleṣu

Compound gaṇeśayāmala -

Adverb -gaṇeśayāmalam -gaṇeśayāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria