Declension table of ?gaṇeśatāpinī

Deva

FeminineSingularDualPlural
Nominativegaṇeśatāpinī gaṇeśatāpinyau gaṇeśatāpinyaḥ
Vocativegaṇeśatāpini gaṇeśatāpinyau gaṇeśatāpinyaḥ
Accusativegaṇeśatāpinīm gaṇeśatāpinyau gaṇeśatāpinīḥ
Instrumentalgaṇeśatāpinyā gaṇeśatāpinībhyām gaṇeśatāpinībhiḥ
Dativegaṇeśatāpinyai gaṇeśatāpinībhyām gaṇeśatāpinībhyaḥ
Ablativegaṇeśatāpinyāḥ gaṇeśatāpinībhyām gaṇeśatāpinībhyaḥ
Genitivegaṇeśatāpinyāḥ gaṇeśatāpinyoḥ gaṇeśatāpinīnām
Locativegaṇeśatāpinyām gaṇeśatāpinyoḥ gaṇeśatāpinīṣu

Compound gaṇeśatāpini - gaṇeśatāpinī -

Adverb -gaṇeśatāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria