Declension table of ?gaṇeśastuti

Deva

FeminineSingularDualPlural
Nominativegaṇeśastutiḥ gaṇeśastutī gaṇeśastutayaḥ
Vocativegaṇeśastute gaṇeśastutī gaṇeśastutayaḥ
Accusativegaṇeśastutim gaṇeśastutī gaṇeśastutīḥ
Instrumentalgaṇeśastutyā gaṇeśastutibhyām gaṇeśastutibhiḥ
Dativegaṇeśastutyai gaṇeśastutaye gaṇeśastutibhyām gaṇeśastutibhyaḥ
Ablativegaṇeśastutyāḥ gaṇeśastuteḥ gaṇeśastutibhyām gaṇeśastutibhyaḥ
Genitivegaṇeśastutyāḥ gaṇeśastuteḥ gaṇeśastutyoḥ gaṇeśastutīnām
Locativegaṇeśastutyām gaṇeśastutau gaṇeśastutyoḥ gaṇeśastutiṣu

Compound gaṇeśastuti -

Adverb -gaṇeśastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria